Declension table of ?pāpabuddhi

Deva

NeuterSingularDualPlural
Nominativepāpabuddhi pāpabuddhinī pāpabuddhīni
Vocativepāpabuddhi pāpabuddhinī pāpabuddhīni
Accusativepāpabuddhi pāpabuddhinī pāpabuddhīni
Instrumentalpāpabuddhinā pāpabuddhibhyām pāpabuddhibhiḥ
Dativepāpabuddhine pāpabuddhibhyām pāpabuddhibhyaḥ
Ablativepāpabuddhinaḥ pāpabuddhibhyām pāpabuddhibhyaḥ
Genitivepāpabuddhinaḥ pāpabuddhinoḥ pāpabuddhīnām
Locativepāpabuddhini pāpabuddhinoḥ pāpabuddhiṣu

Compound pāpabuddhi -

Adverb -pāpabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria