Declension table of ?pāpabuddhi

Deva

FeminineSingularDualPlural
Nominativepāpabuddhiḥ pāpabuddhī pāpabuddhayaḥ
Vocativepāpabuddhe pāpabuddhī pāpabuddhayaḥ
Accusativepāpabuddhim pāpabuddhī pāpabuddhīḥ
Instrumentalpāpabuddhyā pāpabuddhibhyām pāpabuddhibhiḥ
Dativepāpabuddhyai pāpabuddhaye pāpabuddhibhyām pāpabuddhibhyaḥ
Ablativepāpabuddhyāḥ pāpabuddheḥ pāpabuddhibhyām pāpabuddhibhyaḥ
Genitivepāpabuddhyāḥ pāpabuddheḥ pāpabuddhyoḥ pāpabuddhīnām
Locativepāpabuddhyām pāpabuddhau pāpabuddhyoḥ pāpabuddhiṣu

Compound pāpabuddhi -

Adverb -pāpabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria