Declension table of ?pāpabhāva

Deva

NeuterSingularDualPlural
Nominativepāpabhāvam pāpabhāve pāpabhāvāni
Vocativepāpabhāva pāpabhāve pāpabhāvāni
Accusativepāpabhāvam pāpabhāve pāpabhāvāni
Instrumentalpāpabhāvena pāpabhāvābhyām pāpabhāvaiḥ
Dativepāpabhāvāya pāpabhāvābhyām pāpabhāvebhyaḥ
Ablativepāpabhāvāt pāpabhāvābhyām pāpabhāvebhyaḥ
Genitivepāpabhāvasya pāpabhāvayoḥ pāpabhāvānām
Locativepāpabhāve pāpabhāvayoḥ pāpabhāveṣu

Compound pāpabhāva -

Adverb -pāpabhāvam -pāpabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria