Declension table of ?pāpabhāva

Deva

MasculineSingularDualPlural
Nominativepāpabhāvaḥ pāpabhāvau pāpabhāvāḥ
Vocativepāpabhāva pāpabhāvau pāpabhāvāḥ
Accusativepāpabhāvam pāpabhāvau pāpabhāvān
Instrumentalpāpabhāvena pāpabhāvābhyām pāpabhāvaiḥ pāpabhāvebhiḥ
Dativepāpabhāvāya pāpabhāvābhyām pāpabhāvebhyaḥ
Ablativepāpabhāvāt pāpabhāvābhyām pāpabhāvebhyaḥ
Genitivepāpabhāvasya pāpabhāvayoḥ pāpabhāvānām
Locativepāpabhāve pāpabhāvayoḥ pāpabhāveṣu

Compound pāpabhāva -

Adverb -pāpabhāvam -pāpabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria