Declension table of pāpātman

Deva

MasculineSingularDualPlural
Nominativepāpātmā pāpātmānau pāpātmānaḥ
Vocativepāpātman pāpātmānau pāpātmānaḥ
Accusativepāpātmānam pāpātmānau pāpātmanaḥ
Instrumentalpāpātmanā pāpātmabhyām pāpātmabhiḥ
Dativepāpātmane pāpātmabhyām pāpātmabhyaḥ
Ablativepāpātmanaḥ pāpātmabhyām pāpātmabhyaḥ
Genitivepāpātmanaḥ pāpātmanoḥ pāpātmanām
Locativepāpātmani pāpātmanoḥ pāpātmasu

Compound pāpātma -

Adverb -pāpātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria