Declension table of ?pāpārambhakā

Deva

FeminineSingularDualPlural
Nominativepāpārambhakā pāpārambhake pāpārambhakāḥ
Vocativepāpārambhake pāpārambhake pāpārambhakāḥ
Accusativepāpārambhakām pāpārambhake pāpārambhakāḥ
Instrumentalpāpārambhakayā pāpārambhakābhyām pāpārambhakābhiḥ
Dativepāpārambhakāyai pāpārambhakābhyām pāpārambhakābhyaḥ
Ablativepāpārambhakāyāḥ pāpārambhakābhyām pāpārambhakābhyaḥ
Genitivepāpārambhakāyāḥ pāpārambhakayoḥ pāpārambhakāṇām
Locativepāpārambhakāyām pāpārambhakayoḥ pāpārambhakāsu

Adverb -pāpārambhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria