Declension table of ?pāpārambhaka

Deva

NeuterSingularDualPlural
Nominativepāpārambhakam pāpārambhake pāpārambhakāṇi
Vocativepāpārambhaka pāpārambhake pāpārambhakāṇi
Accusativepāpārambhakam pāpārambhake pāpārambhakāṇi
Instrumentalpāpārambhakeṇa pāpārambhakābhyām pāpārambhakaiḥ
Dativepāpārambhakāya pāpārambhakābhyām pāpārambhakebhyaḥ
Ablativepāpārambhakāt pāpārambhakābhyām pāpārambhakebhyaḥ
Genitivepāpārambhakasya pāpārambhakayoḥ pāpārambhakāṇām
Locativepāpārambhake pāpārambhakayoḥ pāpārambhakeṣu

Compound pāpārambhaka -

Adverb -pāpārambhakam -pāpārambhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria