Declension table of ?pāpānubandha

Deva

MasculineSingularDualPlural
Nominativepāpānubandhaḥ pāpānubandhau pāpānubandhāḥ
Vocativepāpānubandha pāpānubandhau pāpānubandhāḥ
Accusativepāpānubandham pāpānubandhau pāpānubandhān
Instrumentalpāpānubandhena pāpānubandhābhyām pāpānubandhaiḥ pāpānubandhebhiḥ
Dativepāpānubandhāya pāpānubandhābhyām pāpānubandhebhyaḥ
Ablativepāpānubandhāt pāpānubandhābhyām pāpānubandhebhyaḥ
Genitivepāpānubandhasya pāpānubandhayoḥ pāpānubandhānām
Locativepāpānubandhe pāpānubandhayoḥ pāpānubandheṣu

Compound pāpānubandha -

Adverb -pāpānubandham -pāpānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria