Declension table of ?pāpādhama

Deva

MasculineSingularDualPlural
Nominativepāpādhamaḥ pāpādhamau pāpādhamāḥ
Vocativepāpādhama pāpādhamau pāpādhamāḥ
Accusativepāpādhamam pāpādhamau pāpādhamān
Instrumentalpāpādhamena pāpādhamābhyām pāpādhamaiḥ pāpādhamebhiḥ
Dativepāpādhamāya pāpādhamābhyām pāpādhamebhyaḥ
Ablativepāpādhamāt pāpādhamābhyām pāpādhamebhyaḥ
Genitivepāpādhamasya pāpādhamayoḥ pāpādhamānām
Locativepāpādhame pāpādhamayoḥ pāpādhameṣu

Compound pāpādhama -

Adverb -pāpādhamam -pāpādhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria