Declension table of ?pāpaṭhaka

Deva

NeuterSingularDualPlural
Nominativepāpaṭhakam pāpaṭhake pāpaṭhakāni
Vocativepāpaṭhaka pāpaṭhake pāpaṭhakāni
Accusativepāpaṭhakam pāpaṭhake pāpaṭhakāni
Instrumentalpāpaṭhakena pāpaṭhakābhyām pāpaṭhakaiḥ
Dativepāpaṭhakāya pāpaṭhakābhyām pāpaṭhakebhyaḥ
Ablativepāpaṭhakāt pāpaṭhakābhyām pāpaṭhakebhyaḥ
Genitivepāpaṭhakasya pāpaṭhakayoḥ pāpaṭhakānām
Locativepāpaṭhake pāpaṭhakayoḥ pāpaṭhakeṣu

Compound pāpaṭhaka -

Adverb -pāpaṭhakam -pāpaṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria