Declension table of ?pānta

Deva

MasculineSingularDualPlural
Nominativepāntaḥ pāntau pāntāḥ
Vocativepānta pāntau pāntāḥ
Accusativepāntam pāntau pāntān
Instrumentalpāntena pāntābhyām pāntaiḥ pāntebhiḥ
Dativepāntāya pāntābhyām pāntebhyaḥ
Ablativepāntāt pāntābhyām pāntebhyaḥ
Genitivepāntasya pāntayoḥ pāntānām
Locativepānte pāntayoḥ pānteṣu

Compound pānta -

Adverb -pāntam -pāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria