Declension table of ?pānnejanī

Deva

FeminineSingularDualPlural
Nominativepānnejanī pānnejanyau pānnejanyaḥ
Vocativepānnejani pānnejanyau pānnejanyaḥ
Accusativepānnejanīm pānnejanyau pānnejanīḥ
Instrumentalpānnejanyā pānnejanībhyām pānnejanībhiḥ
Dativepānnejanyai pānnejanībhyām pānnejanībhyaḥ
Ablativepānnejanyāḥ pānnejanībhyām pānnejanībhyaḥ
Genitivepānnejanyāḥ pānnejanyoḥ pānnejanīnām
Locativepānnejanyām pānnejanyoḥ pānnejanīṣu

Compound pānnejani - pānnejanī -

Adverb -pānnejani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria