Declension table of ?pānnejana

Deva

NeuterSingularDualPlural
Nominativepānnejanam pānnejane pānnejanāni
Vocativepānnejana pānnejane pānnejanāni
Accusativepānnejanam pānnejane pānnejanāni
Instrumentalpānnejanena pānnejanābhyām pānnejanaiḥ
Dativepānnejanāya pānnejanābhyām pānnejanebhyaḥ
Ablativepānnejanāt pānnejanābhyām pānnejanebhyaḥ
Genitivepānnejanasya pānnejanayoḥ pānnejanānām
Locativepānnejane pānnejanayoḥ pānnejaneṣu

Compound pānnejana -

Adverb -pānnejanam -pānnejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria