Declension table of ?pānnagī

Deva

FeminineSingularDualPlural
Nominativepānnagī pānnagyau pānnagyaḥ
Vocativepānnagi pānnagyau pānnagyaḥ
Accusativepānnagīm pānnagyau pānnagīḥ
Instrumentalpānnagyā pānnagībhyām pānnagībhiḥ
Dativepānnagyai pānnagībhyām pānnagībhyaḥ
Ablativepānnagyāḥ pānnagībhyām pānnagībhyaḥ
Genitivepānnagyāḥ pānnagyoḥ pānnagīnām
Locativepānnagyām pānnagyoḥ pānnagīṣu

Compound pānnagi - pānnagī -

Adverb -pānnagi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria