Declension table of ?pānnaga

Deva

NeuterSingularDualPlural
Nominativepānnagam pānnage pānnagāni
Vocativepānnaga pānnage pānnagāni
Accusativepānnagam pānnage pānnagāni
Instrumentalpānnagena pānnagābhyām pānnagaiḥ
Dativepānnagāya pānnagābhyām pānnagebhyaḥ
Ablativepānnagāt pānnagābhyām pānnagebhyaḥ
Genitivepānnagasya pānnagayoḥ pānnagānām
Locativepānnage pānnagayoḥ pānnageṣu

Compound pānnaga -

Adverb -pānnagam -pānnagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria