Declension table of ?pānnāgāra

Deva

NeuterSingularDualPlural
Nominativepānnāgāram pānnāgāre pānnāgārāṇi
Vocativepānnāgāra pānnāgāre pānnāgārāṇi
Accusativepānnāgāram pānnāgāre pānnāgārāṇi
Instrumentalpānnāgāreṇa pānnāgārābhyām pānnāgāraiḥ
Dativepānnāgārāya pānnāgārābhyām pānnāgārebhyaḥ
Ablativepānnāgārāt pānnāgārābhyām pānnāgārebhyaḥ
Genitivepānnāgārasya pānnāgārayoḥ pānnāgārāṇām
Locativepānnāgāre pānnāgārayoḥ pānnāgāreṣu

Compound pānnāgāra -

Adverb -pānnāgāram -pānnāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria