Declension table of ?pānnāgāra

Deva

MasculineSingularDualPlural
Nominativepānnāgāraḥ pānnāgārau pānnāgārāḥ
Vocativepānnāgāra pānnāgārau pānnāgārāḥ
Accusativepānnāgāram pānnāgārau pānnāgārān
Instrumentalpānnāgāreṇa pānnāgārābhyām pānnāgāraiḥ pānnāgārebhiḥ
Dativepānnāgārāya pānnāgārābhyām pānnāgārebhyaḥ
Ablativepānnāgārāt pānnāgārābhyām pānnāgārebhyaḥ
Genitivepānnāgārasya pānnāgārayoḥ pānnāgārāṇām
Locativepānnāgāre pānnāgārayoḥ pānnāgāreṣu

Compound pānnāgāra -

Adverb -pānnāgāram -pānnāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria