Declension table of ?pānīyaśīta

Deva

NeuterSingularDualPlural
Nominativepānīyaśītam pānīyaśīte pānīyaśītāni
Vocativepānīyaśīta pānīyaśīte pānīyaśītāni
Accusativepānīyaśītam pānīyaśīte pānīyaśītāni
Instrumentalpānīyaśītena pānīyaśītābhyām pānīyaśītaiḥ
Dativepānīyaśītāya pānīyaśītābhyām pānīyaśītebhyaḥ
Ablativepānīyaśītāt pānīyaśītābhyām pānīyaśītebhyaḥ
Genitivepānīyaśītasya pānīyaśītayoḥ pānīyaśītānām
Locativepānīyaśīte pānīyaśītayoḥ pānīyaśīteṣu

Compound pānīyaśīta -

Adverb -pānīyaśītam -pānīyaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria