Declension table of ?pānīyaśīta

Deva

MasculineSingularDualPlural
Nominativepānīyaśītaḥ pānīyaśītau pānīyaśītāḥ
Vocativepānīyaśīta pānīyaśītau pānīyaśītāḥ
Accusativepānīyaśītam pānīyaśītau pānīyaśītān
Instrumentalpānīyaśītena pānīyaśītābhyām pānīyaśītaiḥ pānīyaśītebhiḥ
Dativepānīyaśītāya pānīyaśītābhyām pānīyaśītebhyaḥ
Ablativepānīyaśītāt pānīyaśītābhyām pānīyaśītebhyaḥ
Genitivepānīyaśītasya pānīyaśītayoḥ pānīyaśītānām
Locativepānīyaśīte pānīyaśītayoḥ pānīyaśīteṣu

Compound pānīyaśīta -

Adverb -pānīyaśītam -pānīyaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria