Declension table of ?pānīyaśālikā

Deva

FeminineSingularDualPlural
Nominativepānīyaśālikā pānīyaśālike pānīyaśālikāḥ
Vocativepānīyaśālike pānīyaśālike pānīyaśālikāḥ
Accusativepānīyaśālikām pānīyaśālike pānīyaśālikāḥ
Instrumentalpānīyaśālikayā pānīyaśālikābhyām pānīyaśālikābhiḥ
Dativepānīyaśālikāyai pānīyaśālikābhyām pānīyaśālikābhyaḥ
Ablativepānīyaśālikāyāḥ pānīyaśālikābhyām pānīyaśālikābhyaḥ
Genitivepānīyaśālikāyāḥ pānīyaśālikayoḥ pānīyaśālikānām
Locativepānīyaśālikāyām pānīyaśālikayoḥ pānīyaśālikāsu

Adverb -pānīyaśālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria