Declension table of ?pānīyaśālā

Deva

FeminineSingularDualPlural
Nominativepānīyaśālā pānīyaśāle pānīyaśālāḥ
Vocativepānīyaśāle pānīyaśāle pānīyaśālāḥ
Accusativepānīyaśālām pānīyaśāle pānīyaśālāḥ
Instrumentalpānīyaśālayā pānīyaśālābhyām pānīyaśālābhiḥ
Dativepānīyaśālāyai pānīyaśālābhyām pānīyaśālābhyaḥ
Ablativepānīyaśālāyāḥ pānīyaśālābhyām pānīyaśālābhyaḥ
Genitivepānīyaśālāyāḥ pānīyaśālayoḥ pānīyaśālānām
Locativepānīyaśālāyām pānīyaśālayoḥ pānīyaśālāsu

Adverb -pānīyaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria