Declension table of ?pānīyavarṣa

Deva

MasculineSingularDualPlural
Nominativepānīyavarṣaḥ pānīyavarṣau pānīyavarṣāḥ
Vocativepānīyavarṣa pānīyavarṣau pānīyavarṣāḥ
Accusativepānīyavarṣam pānīyavarṣau pānīyavarṣān
Instrumentalpānīyavarṣeṇa pānīyavarṣābhyām pānīyavarṣaiḥ pānīyavarṣebhiḥ
Dativepānīyavarṣāya pānīyavarṣābhyām pānīyavarṣebhyaḥ
Ablativepānīyavarṣāt pānīyavarṣābhyām pānīyavarṣebhyaḥ
Genitivepānīyavarṣasya pānīyavarṣayoḥ pānīyavarṣāṇām
Locativepānīyavarṣe pānīyavarṣayoḥ pānīyavarṣeṣu

Compound pānīyavarṣa -

Adverb -pānīyavarṣam -pānīyavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria