Declension table of ?pānīyavarṇikā

Deva

FeminineSingularDualPlural
Nominativepānīyavarṇikā pānīyavarṇike pānīyavarṇikāḥ
Vocativepānīyavarṇike pānīyavarṇike pānīyavarṇikāḥ
Accusativepānīyavarṇikām pānīyavarṇike pānīyavarṇikāḥ
Instrumentalpānīyavarṇikayā pānīyavarṇikābhyām pānīyavarṇikābhiḥ
Dativepānīyavarṇikāyai pānīyavarṇikābhyām pānīyavarṇikābhyaḥ
Ablativepānīyavarṇikāyāḥ pānīyavarṇikābhyām pānīyavarṇikābhyaḥ
Genitivepānīyavarṇikāyāḥ pānīyavarṇikayoḥ pānīyavarṇikānām
Locativepānīyavarṇikāyām pānīyavarṇikayoḥ pānīyavarṇikāsu

Adverb -pānīyavarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria