Declension table of ?pānīyavārika

Deva

MasculineSingularDualPlural
Nominativepānīyavārikaḥ pānīyavārikau pānīyavārikāḥ
Vocativepānīyavārika pānīyavārikau pānīyavārikāḥ
Accusativepānīyavārikam pānīyavārikau pānīyavārikān
Instrumentalpānīyavārikeṇa pānīyavārikābhyām pānīyavārikaiḥ pānīyavārikebhiḥ
Dativepānīyavārikāya pānīyavārikābhyām pānīyavārikebhyaḥ
Ablativepānīyavārikāt pānīyavārikābhyām pānīyavārikebhyaḥ
Genitivepānīyavārikasya pānīyavārikayoḥ pānīyavārikāṇām
Locativepānīyavārike pānīyavārikayoḥ pānīyavārikeṣu

Compound pānīyavārika -

Adverb -pānīyavārikam -pānīyavārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria