Declension table of ?pānīyataṇḍulīya

Deva

NeuterSingularDualPlural
Nominativepānīyataṇḍulīyam pānīyataṇḍulīye pānīyataṇḍulīyāni
Vocativepānīyataṇḍulīya pānīyataṇḍulīye pānīyataṇḍulīyāni
Accusativepānīyataṇḍulīyam pānīyataṇḍulīye pānīyataṇḍulīyāni
Instrumentalpānīyataṇḍulīyena pānīyataṇḍulīyābhyām pānīyataṇḍulīyaiḥ
Dativepānīyataṇḍulīyāya pānīyataṇḍulīyābhyām pānīyataṇḍulīyebhyaḥ
Ablativepānīyataṇḍulīyāt pānīyataṇḍulīyābhyām pānīyataṇḍulīyebhyaḥ
Genitivepānīyataṇḍulīyasya pānīyataṇḍulīyayoḥ pānīyataṇḍulīyānām
Locativepānīyataṇḍulīye pānīyataṇḍulīyayoḥ pānīyataṇḍulīyeṣu

Compound pānīyataṇḍulīya -

Adverb -pānīyataṇḍulīyam -pānīyataṇḍulīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria