Declension table of ?pānīyapala

Deva

NeuterSingularDualPlural
Nominativepānīyapalam pānīyapale pānīyapalāni
Vocativepānīyapala pānīyapale pānīyapalāni
Accusativepānīyapalam pānīyapale pānīyapalāni
Instrumentalpānīyapalena pānīyapalābhyām pānīyapalaiḥ
Dativepānīyapalāya pānīyapalābhyām pānīyapalebhyaḥ
Ablativepānīyapalāt pānīyapalābhyām pānīyapalebhyaḥ
Genitivepānīyapalasya pānīyapalayoḥ pānīyapalānām
Locativepānīyapale pānīyapalayoḥ pānīyapaleṣu

Compound pānīyapala -

Adverb -pānīyapalam -pānīyapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria