Declension table of ?pānīyapṛṣṭhaja

Deva

MasculineSingularDualPlural
Nominativepānīyapṛṣṭhajaḥ pānīyapṛṣṭhajau pānīyapṛṣṭhajāḥ
Vocativepānīyapṛṣṭhaja pānīyapṛṣṭhajau pānīyapṛṣṭhajāḥ
Accusativepānīyapṛṣṭhajam pānīyapṛṣṭhajau pānīyapṛṣṭhajān
Instrumentalpānīyapṛṣṭhajena pānīyapṛṣṭhajābhyām pānīyapṛṣṭhajaiḥ pānīyapṛṣṭhajebhiḥ
Dativepānīyapṛṣṭhajāya pānīyapṛṣṭhajābhyām pānīyapṛṣṭhajebhyaḥ
Ablativepānīyapṛṣṭhajāt pānīyapṛṣṭhajābhyām pānīyapṛṣṭhajebhyaḥ
Genitivepānīyapṛṣṭhajasya pānīyapṛṣṭhajayoḥ pānīyapṛṣṭhajānām
Locativepānīyapṛṣṭhaje pānīyapṛṣṭhajayoḥ pānīyapṛṣṭhajeṣu

Compound pānīyapṛṣṭhaja -

Adverb -pānīyapṛṣṭhajam -pānīyapṛṣṭhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria