Declension table of ?pānīyakumārarasa

Deva

MasculineSingularDualPlural
Nominativepānīyakumārarasaḥ pānīyakumārarasau pānīyakumārarasāḥ
Vocativepānīyakumārarasa pānīyakumārarasau pānīyakumārarasāḥ
Accusativepānīyakumārarasam pānīyakumārarasau pānīyakumārarasān
Instrumentalpānīyakumārarasena pānīyakumārarasābhyām pānīyakumārarasaiḥ
Dativepānīyakumārarasāya pānīyakumārarasābhyām pānīyakumārarasebhyaḥ
Ablativepānīyakumārarasāt pānīyakumārarasābhyām pānīyakumārarasebhyaḥ
Genitivepānīyakumārarasasya pānīyakumārarasayoḥ pānīyakumārarasānām
Locativepānīyakumārarase pānīyakumārarasayoḥ pānīyakumāraraseṣu

Compound pānīyakumārarasa -

Adverb -pānīyakumārarasam -pānīyakumārarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria