Declension table of ?pānīyakākikā

Deva

FeminineSingularDualPlural
Nominativepānīyakākikā pānīyakākike pānīyakākikāḥ
Vocativepānīyakākike pānīyakākike pānīyakākikāḥ
Accusativepānīyakākikām pānīyakākike pānīyakākikāḥ
Instrumentalpānīyakākikayā pānīyakākikābhyām pānīyakākikābhiḥ
Dativepānīyakākikāyai pānīyakākikābhyām pānīyakākikābhyaḥ
Ablativepānīyakākikāyāḥ pānīyakākikābhyām pānīyakākikābhyaḥ
Genitivepānīyakākikāyāḥ pānīyakākikayoḥ pānīyakākikānām
Locativepānīyakākikāyām pānīyakākikayoḥ pānīyakākikāsu

Adverb -pānīyakākikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria