Declension table of ?pānīyadūṣikā

Deva

FeminineSingularDualPlural
Nominativepānīyadūṣikā pānīyadūṣike pānīyadūṣikāḥ
Vocativepānīyadūṣike pānīyadūṣike pānīyadūṣikāḥ
Accusativepānīyadūṣikām pānīyadūṣike pānīyadūṣikāḥ
Instrumentalpānīyadūṣikayā pānīyadūṣikābhyām pānīyadūṣikābhiḥ
Dativepānīyadūṣikāyai pānīyadūṣikābhyām pānīyadūṣikābhyaḥ
Ablativepānīyadūṣikāyāḥ pānīyadūṣikābhyām pānīyadūṣikābhyaḥ
Genitivepānīyadūṣikāyāḥ pānīyadūṣikayoḥ pānīyadūṣikāṇām
Locativepānīyadūṣikāyām pānīyadūṣikayoḥ pānīyadūṣikāsu

Adverb -pānīyadūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria