Declension table of ?pānīyacūrṇikā

Deva

FeminineSingularDualPlural
Nominativepānīyacūrṇikā pānīyacūrṇike pānīyacūrṇikāḥ
Vocativepānīyacūrṇike pānīyacūrṇike pānīyacūrṇikāḥ
Accusativepānīyacūrṇikām pānīyacūrṇike pānīyacūrṇikāḥ
Instrumentalpānīyacūrṇikayā pānīyacūrṇikābhyām pānīyacūrṇikābhiḥ
Dativepānīyacūrṇikāyai pānīyacūrṇikābhyām pānīyacūrṇikābhyaḥ
Ablativepānīyacūrṇikāyāḥ pānīyacūrṇikābhyām pānīyacūrṇikābhyaḥ
Genitivepānīyacūrṇikāyāḥ pānīyacūrṇikayoḥ pānīyacūrṇikānām
Locativepānīyacūrṇikāyām pānīyacūrṇikayoḥ pānīyacūrṇikāsu

Adverb -pānīyacūrṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria