Declension table of ?pānavat

Deva

NeuterSingularDualPlural
Nominativepānavat pānavantī pānavatī pānavanti
Vocativepānavat pānavantī pānavatī pānavanti
Accusativepānavat pānavantī pānavatī pānavanti
Instrumentalpānavatā pānavadbhyām pānavadbhiḥ
Dativepānavate pānavadbhyām pānavadbhyaḥ
Ablativepānavataḥ pānavadbhyām pānavadbhyaḥ
Genitivepānavataḥ pānavatoḥ pānavatām
Locativepānavati pānavatoḥ pānavatsu

Adverb -pānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria