Declension table of ?pānavat

Deva

MasculineSingularDualPlural
Nominativepānavān pānavantau pānavantaḥ
Vocativepānavan pānavantau pānavantaḥ
Accusativepānavantam pānavantau pānavataḥ
Instrumentalpānavatā pānavadbhyām pānavadbhiḥ
Dativepānavate pānavadbhyām pānavadbhyaḥ
Ablativepānavataḥ pānavadbhyām pānavadbhyaḥ
Genitivepānavataḥ pānavatoḥ pānavatām
Locativepānavati pānavatoḥ pānavatsu

Compound pānavat -

Adverb -pānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria