Declension table of ?pānaprasaktahṛdaya

Deva

NeuterSingularDualPlural
Nominativepānaprasaktahṛdayam pānaprasaktahṛdaye pānaprasaktahṛdayāni
Vocativepānaprasaktahṛdaya pānaprasaktahṛdaye pānaprasaktahṛdayāni
Accusativepānaprasaktahṛdayam pānaprasaktahṛdaye pānaprasaktahṛdayāni
Instrumentalpānaprasaktahṛdayena pānaprasaktahṛdayābhyām pānaprasaktahṛdayaiḥ
Dativepānaprasaktahṛdayāya pānaprasaktahṛdayābhyām pānaprasaktahṛdayebhyaḥ
Ablativepānaprasaktahṛdayāt pānaprasaktahṛdayābhyām pānaprasaktahṛdayebhyaḥ
Genitivepānaprasaktahṛdayasya pānaprasaktahṛdayayoḥ pānaprasaktahṛdayānām
Locativepānaprasaktahṛdaye pānaprasaktahṛdayayoḥ pānaprasaktahṛdayeṣu

Compound pānaprasaktahṛdaya -

Adverb -pānaprasaktahṛdayam -pānaprasaktahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria