Declension table of ?pānaprasaktahṛdaya

Deva

MasculineSingularDualPlural
Nominativepānaprasaktahṛdayaḥ pānaprasaktahṛdayau pānaprasaktahṛdayāḥ
Vocativepānaprasaktahṛdaya pānaprasaktahṛdayau pānaprasaktahṛdayāḥ
Accusativepānaprasaktahṛdayam pānaprasaktahṛdayau pānaprasaktahṛdayān
Instrumentalpānaprasaktahṛdayena pānaprasaktahṛdayābhyām pānaprasaktahṛdayaiḥ pānaprasaktahṛdayebhiḥ
Dativepānaprasaktahṛdayāya pānaprasaktahṛdayābhyām pānaprasaktahṛdayebhyaḥ
Ablativepānaprasaktahṛdayāt pānaprasaktahṛdayābhyām pānaprasaktahṛdayebhyaḥ
Genitivepānaprasaktahṛdayasya pānaprasaktahṛdayayoḥ pānaprasaktahṛdayānām
Locativepānaprasaktahṛdaye pānaprasaktahṛdayayoḥ pānaprasaktahṛdayeṣu

Compound pānaprasaktahṛdaya -

Adverb -pānaprasaktahṛdayam -pānaprasaktahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria