Declension table of ?pānaprasakta

Deva

NeuterSingularDualPlural
Nominativepānaprasaktam pānaprasakte pānaprasaktāni
Vocativepānaprasakta pānaprasakte pānaprasaktāni
Accusativepānaprasaktam pānaprasakte pānaprasaktāni
Instrumentalpānaprasaktena pānaprasaktābhyām pānaprasaktaiḥ
Dativepānaprasaktāya pānaprasaktābhyām pānaprasaktebhyaḥ
Ablativepānaprasaktāt pānaprasaktābhyām pānaprasaktebhyaḥ
Genitivepānaprasaktasya pānaprasaktayoḥ pānaprasaktānām
Locativepānaprasakte pānaprasaktayoḥ pānaprasakteṣu

Compound pānaprasakta -

Adverb -pānaprasaktam -pānaprasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria