Declension table of ?pānaprasakta

Deva

MasculineSingularDualPlural
Nominativepānaprasaktaḥ pānaprasaktau pānaprasaktāḥ
Vocativepānaprasakta pānaprasaktau pānaprasaktāḥ
Accusativepānaprasaktam pānaprasaktau pānaprasaktān
Instrumentalpānaprasaktena pānaprasaktābhyām pānaprasaktaiḥ pānaprasaktebhiḥ
Dativepānaprasaktāya pānaprasaktābhyām pānaprasaktebhyaḥ
Ablativepānaprasaktāt pānaprasaktābhyām pānaprasaktebhyaḥ
Genitivepānaprasaktasya pānaprasaktayoḥ pānaprasaktānām
Locativepānaprasakte pānaprasaktayoḥ pānaprasakteṣu

Compound pānaprasakta -

Adverb -pānaprasaktam -pānaprasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria