Declension table of ?pānamatta

Deva

NeuterSingularDualPlural
Nominativepānamattam pānamatte pānamattāni
Vocativepānamatta pānamatte pānamattāni
Accusativepānamattam pānamatte pānamattāni
Instrumentalpānamattena pānamattābhyām pānamattaiḥ
Dativepānamattāya pānamattābhyām pānamattebhyaḥ
Ablativepānamattāt pānamattābhyām pānamattebhyaḥ
Genitivepānamattasya pānamattayoḥ pānamattānām
Locativepānamatte pānamattayoḥ pānamatteṣu

Compound pānamatta -

Adverb -pānamattam -pānamattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria