Declension table of pānakarasarāgāsavayojana

Deva

NeuterSingularDualPlural
Nominativepānakarasarāgāsavayojanam pānakarasarāgāsavayojane pānakarasarāgāsavayojanāni
Vocativepānakarasarāgāsavayojana pānakarasarāgāsavayojane pānakarasarāgāsavayojanāni
Accusativepānakarasarāgāsavayojanam pānakarasarāgāsavayojane pānakarasarāgāsavayojanāni
Instrumentalpānakarasarāgāsavayojanena pānakarasarāgāsavayojanābhyām pānakarasarāgāsavayojanaiḥ
Dativepānakarasarāgāsavayojanāya pānakarasarāgāsavayojanābhyām pānakarasarāgāsavayojanebhyaḥ
Ablativepānakarasarāgāsavayojanāt pānakarasarāgāsavayojanābhyām pānakarasarāgāsavayojanebhyaḥ
Genitivepānakarasarāgāsavayojanasya pānakarasarāgāsavayojanayoḥ pānakarasarāgāsavayojanānām
Locativepānakarasarāgāsavayojane pānakarasarāgāsavayojanayoḥ pānakarasarāgāsavayojaneṣu

Compound pānakarasarāgāsavayojana -

Adverb -pānakarasarāgāsavayojanam -pānakarasarāgāsavayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria