Declension table of ?pānabhūmī

Deva

FeminineSingularDualPlural
Nominativepānabhūmī pānabhūmyau pānabhūmyaḥ
Vocativepānabhūmi pānabhūmyau pānabhūmyaḥ
Accusativepānabhūmīm pānabhūmyau pānabhūmīḥ
Instrumentalpānabhūmyā pānabhūmībhyām pānabhūmībhiḥ
Dativepānabhūmyai pānabhūmībhyām pānabhūmībhyaḥ
Ablativepānabhūmyāḥ pānabhūmībhyām pānabhūmībhyaḥ
Genitivepānabhūmyāḥ pānabhūmyoḥ pānabhūmīnām
Locativepānabhūmyām pānabhūmyoḥ pānabhūmīṣu

Compound pānabhūmi - pānabhūmī -

Adverb -pānabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria