Declension table of ?pānabhūmi

Deva

FeminineSingularDualPlural
Nominativepānabhūmiḥ pānabhūmī pānabhūmayaḥ
Vocativepānabhūme pānabhūmī pānabhūmayaḥ
Accusativepānabhūmim pānabhūmī pānabhūmīḥ
Instrumentalpānabhūmyā pānabhūmibhyām pānabhūmibhiḥ
Dativepānabhūmyai pānabhūmaye pānabhūmibhyām pānabhūmibhyaḥ
Ablativepānabhūmyāḥ pānabhūmeḥ pānabhūmibhyām pānabhūmibhyaḥ
Genitivepānabhūmyāḥ pānabhūmeḥ pānabhūmyoḥ pānabhūmīnām
Locativepānabhūmyām pānabhūmau pānabhūmyoḥ pānabhūmiṣu

Compound pānabhūmi -

Adverb -pānabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria