Declension table of ?pānabhū

Deva

FeminineSingularDualPlural
Nominativepānabhūḥ pānabhuvau pānabhuvaḥ
Vocativepānabhūḥ pānabhu pānabhuvau pānabhuvaḥ
Accusativepānabhuvam pānabhuvau pānabhuvaḥ
Instrumentalpānabhuvā pānabhūbhyām pānabhūbhiḥ
Dativepānabhuvai pānabhuve pānabhūbhyām pānabhūbhyaḥ
Ablativepānabhuvāḥ pānabhuvaḥ pānabhūbhyām pānabhūbhyaḥ
Genitivepānabhuvāḥ pānabhuvaḥ pānabhuvoḥ pānabhūnām pānabhuvām
Locativepānabhuvi pānabhuvām pānabhuvoḥ pānabhūṣu

Compound pānabhū -

Adverb -pānabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria