Declension table of ?pānabhājana

Deva

NeuterSingularDualPlural
Nominativepānabhājanam pānabhājane pānabhājanāni
Vocativepānabhājana pānabhājane pānabhājanāni
Accusativepānabhājanam pānabhājane pānabhājanāni
Instrumentalpānabhājanena pānabhājanābhyām pānabhājanaiḥ
Dativepānabhājanāya pānabhājanābhyām pānabhājanebhyaḥ
Ablativepānabhājanāt pānabhājanābhyām pānabhājanebhyaḥ
Genitivepānabhājanasya pānabhājanayoḥ pānabhājanānām
Locativepānabhājane pānabhājanayoḥ pānabhājaneṣu

Compound pānabhājana -

Adverb -pānabhājanam -pānabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria