Declension table of ?pānabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativepānabhāṇḍam pānabhāṇḍe pānabhāṇḍāni
Vocativepānabhāṇḍa pānabhāṇḍe pānabhāṇḍāni
Accusativepānabhāṇḍam pānabhāṇḍe pānabhāṇḍāni
Instrumentalpānabhāṇḍena pānabhāṇḍābhyām pānabhāṇḍaiḥ
Dativepānabhāṇḍāya pānabhāṇḍābhyām pānabhāṇḍebhyaḥ
Ablativepānabhāṇḍāt pānabhāṇḍābhyām pānabhāṇḍebhyaḥ
Genitivepānabhāṇḍasya pānabhāṇḍayoḥ pānabhāṇḍānām
Locativepānabhāṇḍe pānabhāṇḍayoḥ pānabhāṇḍeṣu

Compound pānabhāṇḍa -

Adverb -pānabhāṇḍam -pānabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria