Declension table of ?pānājīrṇaka

Deva

NeuterSingularDualPlural
Nominativepānājīrṇakam pānājīrṇake pānājīrṇakāni
Vocativepānājīrṇaka pānājīrṇake pānājīrṇakāni
Accusativepānājīrṇakam pānājīrṇake pānājīrṇakāni
Instrumentalpānājīrṇakena pānājīrṇakābhyām pānājīrṇakaiḥ
Dativepānājīrṇakāya pānājīrṇakābhyām pānājīrṇakebhyaḥ
Ablativepānājīrṇakāt pānājīrṇakābhyām pānājīrṇakebhyaḥ
Genitivepānājīrṇakasya pānājīrṇakayoḥ pānājīrṇakānām
Locativepānājīrṇake pānājīrṇakayoḥ pānājīrṇakeṣu

Compound pānājīrṇaka -

Adverb -pānājīrṇakam -pānājīrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria