Declension table of ?pānāghāta

Deva

MasculineSingularDualPlural
Nominativepānāghātaḥ pānāghātau pānāghātāḥ
Vocativepānāghāta pānāghātau pānāghātāḥ
Accusativepānāghātam pānāghātau pānāghātān
Instrumentalpānāghātena pānāghātābhyām pānāghātaiḥ pānāghātebhiḥ
Dativepānāghātāya pānāghātābhyām pānāghātebhyaḥ
Ablativepānāghātāt pānāghātābhyām pānāghātebhyaḥ
Genitivepānāghātasya pānāghātayoḥ pānāghātānām
Locativepānāghāte pānāghātayoḥ pānāghāteṣu

Compound pānāghāta -

Adverb -pānāghātam -pānāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria