Declension table of ?pāmpaka

Deva

MasculineSingularDualPlural
Nominativepāmpakaḥ pāmpakau pāmpakāḥ
Vocativepāmpaka pāmpakau pāmpakāḥ
Accusativepāmpakam pāmpakau pāmpakān
Instrumentalpāmpakena pāmpakābhyām pāmpakaiḥ pāmpakebhiḥ
Dativepāmpakāya pāmpakābhyām pāmpakebhyaḥ
Ablativepāmpakāt pāmpakābhyām pāmpakebhyaḥ
Genitivepāmpakasya pāmpakayoḥ pāmpakānām
Locativepāmpake pāmpakayoḥ pāmpakeṣu

Compound pāmpaka -

Adverb -pāmpakam -pāmpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria