Declension table of ?pāmavatā

Deva

FeminineSingularDualPlural
Nominativepāmavatā pāmavate pāmavatāḥ
Vocativepāmavate pāmavate pāmavatāḥ
Accusativepāmavatām pāmavate pāmavatāḥ
Instrumentalpāmavatayā pāmavatābhyām pāmavatābhiḥ
Dativepāmavatāyai pāmavatābhyām pāmavatābhyaḥ
Ablativepāmavatāyāḥ pāmavatābhyām pāmavatābhyaḥ
Genitivepāmavatāyāḥ pāmavatayoḥ pāmavatānām
Locativepāmavatāyām pāmavatayoḥ pāmavatāsu

Adverb -pāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria