Declension table of ?pāmanambhāvuka

Deva

NeuterSingularDualPlural
Nominativepāmanambhāvukam pāmanambhāvuke pāmanambhāvukāni
Vocativepāmanambhāvuka pāmanambhāvuke pāmanambhāvukāni
Accusativepāmanambhāvukam pāmanambhāvuke pāmanambhāvukāni
Instrumentalpāmanambhāvukena pāmanambhāvukābhyām pāmanambhāvukaiḥ
Dativepāmanambhāvukāya pāmanambhāvukābhyām pāmanambhāvukebhyaḥ
Ablativepāmanambhāvukāt pāmanambhāvukābhyām pāmanambhāvukebhyaḥ
Genitivepāmanambhāvukasya pāmanambhāvukayoḥ pāmanambhāvukānām
Locativepāmanambhāvuke pāmanambhāvukayoḥ pāmanambhāvukeṣu

Compound pāmanambhāvuka -

Adverb -pāmanambhāvukam -pāmanambhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria