Declension table of ?pālvala

Deva

MasculineSingularDualPlural
Nominativepālvalaḥ pālvalau pālvalāḥ
Vocativepālvala pālvalau pālvalāḥ
Accusativepālvalam pālvalau pālvalān
Instrumentalpālvalena pālvalābhyām pālvalaiḥ pālvalebhiḥ
Dativepālvalāya pālvalābhyām pālvalebhyaḥ
Ablativepālvalāt pālvalābhyām pālvalebhyaḥ
Genitivepālvalasya pālvalayoḥ pālvalānām
Locativepālvale pālvalayoḥ pālvaleṣu

Compound pālvala -

Adverb -pālvalam -pālvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria